आत्मभाव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मभाव¦ m. (-वः) Proper or peculiar nature. E. आत्मन् and भाव disposition.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मभाव/ आत्म--भाव m. existence of the soul S3vetUp.

आत्मभाव/ आत्म--भाव m. the self , proper or peculiar nature Buddh.

आत्मभाव/ आत्म--भाव m. the body ib.

"https://sa.wiktionary.org/w/index.php?title=आत्मभाव&oldid=215606" इत्यस्माद् प्रतिप्राप्तम्