आत्मसंयम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मसंयम¦ पु॰ आत्मनो मनसः संयमः। चित्तसंयमने
“आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते” गीता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मसंयम¦ m. (-मः) Self-restraint, stoicism. E. आत्मन् self, and संयम restraint.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मसंयम/ आत्म--संयम m. self-restraint Bhag. iv , 27.

"https://sa.wiktionary.org/w/index.php?title=आत्मसंयम&oldid=490644" इत्यस्माद् प्रतिप्राप्तम्