आद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आद [āda], a. (At the end of comp.) Taking, receiving; as in दायाद.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आद/ आ-द See. आ-1. दा.

आद/ आ-द mfn. ifc. taking , receiving(See. दाया-द.)

"https://sa.wiktionary.org/w/index.php?title=आद&oldid=490666" इत्यस्माद् प्रतिप्राप्तम्