आदिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदिक [ādika], a. (At the end of comp.) Beginning with, and so on.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ādika : m.: A mythical serpent.

Son of Kadrū, listed by Sūta at the request of Śaunaka 1. 31. 7, 2.


_______________________________
*1st word in right half of page p4_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ādika : m.: A mythical serpent.

Son of Kadrū, listed by Sūta at the request of Śaunaka 1. 31. 7, 2.


_______________________________
*1st word in right half of page p4_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=आदिक&oldid=490682" इत्यस्माद् प्रतिप्राप्तम्