आधार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आधारः, पुं, (आध्रियन्ते अस्मिन् इति आधारः अध्यायन्यायेति सूत्रे अवहाराधारेत्युपसंख्या- नादधिकरणे घञ् । व्याकरणशास्त्रे अधिकरण- कारकं, तल्लक्षणं यथा सिद्धान्तकौमुद्यां, आधा- रोऽधिकरणं कर्तृकर्म्मद्वारा तन्निष्ठक्रियाया आ- धारः कारकमधिकरणसंज्ञः स्यात् । तच्च सामी- प्याश्लेषविषयव्याप्तिभेदाच्चतुर्विधं । तथा सिद्धान्त- कौमुद्यां, औपश्लेषिकोवैषयिकोऽभिव्यापकश्चेत्या- धारस्त्रिधा यथा -- कटे आस्ते । स्थाल्यां पचति । मोक्षे सर्व्वस्मिन्नात्मास्ति ।) अधिकरणं । आल- वालं । अम्बुधारणं । इति मेदिनी ॥ क्षेत्रादि- सेकार्थं सेतुना बहुनालं जलं निरुध्य यत्र स्थाप्यते स आधारः बद्धकन्दरादिः । बा~ध इति ख्यातः । इत्यमरटीकायां भरतः ॥ शस्याद्यर्थं जलबन्धन- माधारः । इति वैकुण्ठः ॥ क्षेत्रादिसेकार्थं जला- धारस्थानमाधार इति मधुः ॥ (यथा रघुवंशे ५ । ६ । “आधारबन्धप्रमुखैः प्रयत्नैः संवर्द्धितानां सुतनिर्विशेषं । क्वच्चिन्न वाष्वादिरुपप्लवो वः श्रमच्छिदामाश्रमपादपानाम्” ॥ याज्ञवल्क्यः । “तथात्मकोऽप्यनेकस्तु जलाधारेष्विवांशुमान्” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आधार पुं।

बान्ध_इति_ख्यातम्

समानार्थक:आधार

1।10।29।1।3

खेयं तु परिखाधारस्त्वम्भसां यत्र धारणम्. स्यादालवालमावालमावापोऽथ नदी सरित्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आधार¦ पु॰ आ + धृ--आधारे घञ्।

१ अधिकरणे, आश्रये,
“अपामिवाधारमनुत्तरङ्गम्” कुमा॰
“चराचराणां भूतानांकुक्षिराधारतां गतः” कुमा॰
“वर्त्त्याधारस्नेहयोगाद्यथादीपस्य संस्थितिः” या॰ स्मृतिः।

२ व्याकरणप्रसिद्धे औप-श्लेषिकवैषयिकाभिव्यापकाख्येऽधिकरणकारके, शस्यस-म्पादनार्थं जलरोधनार्थे

३ बन्धने वृक्षसेकार्थं जल-धारणार्थे

४ आलबाले च।
“आधारबन्धप्रमुखैरिति रघुः”।
“आधारोऽधिकारणम्” पा॰ अधिकरणञ्च साक्षात्परम्प-रया वा क्रियाश्रयः अधिकरणशब्दे विवृतिः तच्च त्रिवि-धम् औपश्लेषिकवैषयिकाभिव्यापकभेदात्। तत्र औप-श्लेषिक एकदेशसम्बन्धः यथा कट आस्ते। वैषयिकः मोक्षेइच्छास्ति। अभिव्यापकः तिलेषु तैलमस्ति। मुग्ध-बोधकारस्तु
“सामीप्याश्लेषविषयैर्व्याप्त्याधारश्चतुर्विध इतिसामीप्यसम्बन्धेनाप्याधारतेत्याह। तच्चिन्त्यम्
“गङ्गायांघोषीवसतीत्यादाविव लक्षणयैव गङ्गासमीपतीरस्योपस्थितौन तस्य विभक्त्यर्थत्वमिति” पाणिनीयाः।

५ तन्त्रोक्ते षट्-चक्रमध्ये आद्यचक्रस्याधारे
“आधारे लिङ्गनाभौ तदनु चहृदये तालुमूले ललाटे” आनन्दलहरी। आधारस्य भावःतल् आधारता सम्बन्धविशेषेण पदार्थविशेषस्याधेयतासम्पा-दके धर्म्मविशेषे तथा च आधारता आधेतायाः निरु-पिका आधेयता च आधारताया इति तयोः परस्परनिरूप्यनिरूपकृभावः आधारताया अनतिरिक्तवृत्तिर्धर्म्मआधारतावच्छेदकः। एवमाधेयताया अनतिरिक्तवृत्तिर्धर्म्म आधेयतावच्छेदकः यथा संयोगेन घटाधारेभूतले भूतलत्वमाधारताच्छेदकं भूतलाधेये घटे च घटत्वमाधेयतावच्छेदकम् तयोश्चावच्छेदकत्वात् ताभ्यामाधार-ताधेयता चावच्छिद्यते यथा घटत्वावच्छिन्ना घटमिष्ठाधेयता तथा भूतलत्वावच्छिन्ना भूतलनिष्ठाधारता इतिनव्यनैयायिकानां रीतिः आधार + त्व। तदर्थे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आधार¦ m. (-रः)
1. Support, prop, stay.
2. Receptacle.
3. Comprehen- [Page092-a+ 60] sion, location, the sense of the ablative in or on.
4. A dike, a canal.
5. A basin round the foot of a tree. E. आङ् and धृ to hold or contain, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आधारः [ādhārḥ], [आ-धृ घञ्; आध्रियन्ते$स्मिन्क्रियाः इति Kāśi.)

Support, prop, stay; इत्याधारानुरोधात्त्रिपुरविजयिनः पातु वो दुःखनृत्तम् (Some annotators explain आधार as local conditions); Mu.1.2.

(Hence) Power of sustaining, aid, patronage, assistance; त्वमेव चातकाधारः Bh.2.5.

A receptacle, reservoir; तिष्ठन्त्याप इवाधारे Pt.1.67; चराचराणां भूतानां कुक्षिराधारतां गतः Ku.6.67; अपामिवाधारमनु- त्तरङ्गम् Ku.3.48; तोयाधारपथाश्च वल्कलशिखानिष्यन्दरेखाङ्किताः Ś.1.14; आधारः क्षमाम्भसाम् K.44; Y.3.144,165.

That which holds or contains, a vessel, recipient.

A part, character (in dramas); भेदैः सूक्ष्मैरभिव्यक्तैः प्रत्याधारं विभज्यते Mv.1.3.

A basin round the foot of a tree; आधारबन्धप्रमुखैः प्रयत्नैः R.5.6.

A dike, dam, embankment.

A canal.

The sense of the locative case, location, comprehension; आधारो$धिकरणम्; (आधार is of 3 kinds. औपश्लेषिक, वैषयिक, and अभिव्यापक see Sk. on P.I.4.45).

Relation.

A ray. cf. आधार आलवाले$म्बुबन्धे च किरणे$पि च Nm. -Comp. -आधेयभावः the influence, relation, or action of the support or recipient upon the thing received or supported; H.3.12. -चक्रम् N. of a mystical circle on the posterior part of the body; Rasikaramaṇa. -शक्तिः f.

Māyā or illusion.

the Supreme goddess.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आधार/ आ-धार etc. See. under आ-धृ.

आधार/ आ-धार m. support , prop , stay , substratum

आधार/ आ-धार m. the power of sustaining , or the support given , aid , patronage AV. xii , 3 , 48 MBh. Sus3r. Veda1ntas. etc.

आधार/ आ-धार m. that which contains (a fluid etc. ) , a vessel , receptacle Ya1jn5. Sus3r. Pan5cat. etc.

आधार/ आ-धार m. a dike , dam Ragh.

आधार/ आ-धार m. a basin round the foot of a tree L.

आधार/ आ-धार m. a reservoir , pond L.

आधार/ आ-धार m. (in phil. and Gr. )comprehension , location , the sense of the locative case

आधार/ आ-धार m. ifc. belonging or relating to

आधार/ आ-धार m. the subject in a sentence (of which qualities etc. are affirmed)

आधार/ आ-धार m. N. of a lake

आधार/ आ-धार m. of an author.

"https://sa.wiktionary.org/w/index.php?title=आधार&oldid=490779" इत्यस्माद् प्रतिप्राप्तम्