आनक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनकः, पुं, (आङ् + अन् + ण्वुल्) पटहः । भेरी । मृदङ्गः । शब्दयुक्तमेघः । इति मेदिनी ॥ (यथा, भगवद्गीतायां १ । १३ । “ततः शङ्खाश्च भेर्य्यश्च पणवानकगोमुखाः” ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनक पुं।

पटहः

समानार्थक:आनक,पटह

1।7।6।2।1

स्याद्यशः पटहो ढक्का भेरी स्त्री दुन्दुभिः पुमान्. आनकः पटहोऽस्त्री स्यात्कोणो वीणादि वादनम्.।

पदार्थ-विभागः : उपकरणम्,वाद्योपकरणम्

आनक पुं।

भेरी

समानार्थक:भेरी,दुन्दुभि,आनक

3।3।3।2।2

जम्बुकौ क्रोष्टुवरुणौ पृथुकौ चिपिटार्भकौ। आलोकौ दर्शनद्योतौ भेरीपटगहमानकौ॥

पदार्थ-विभागः : उपकरणम्,वाद्योपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनक¦ पु॰ आनयति सोत्साहान् करोति अन--णिच् ण्वुल्।

१ पटहे,

२ मृदङ्गे,
“ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाःसहसैवाभ्यहन्यन्त” गीता

३ सशब्दमेघे च।

४ उत्साहकेत्रि॰। कर्ण्णादि॰ चतुरर्थ्यां फिञ्। आनकायनिः। तत्सन्निकृष्टदेशादौ त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनक¦ m. (-कः)
1. A large military drum, beaten at one end.
2. A double drum.
3. A small drum or tabor.
4. A thunder-cloud, or a cloud to which the noise of the thunder is ascribed. E. आङ before अन to sound, and वुन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनकः [ānakḥ], [आनयति उत्साहवतः करोति अन्-णिच्-ण्वुल् Tv.]

A large military drum (beaten at one end), a double drum, a drum or tabor in general; पणवानक- गोमुखाः । सहसैवाभ्यहन्यन्त Bg.1.13.

The thundercloud. cf. ... आनकः स्वनदम्बुदे । भेर्यां मृदङ्गे पटहे ... Nm. -Comp. -दुन्दुभिः epithet of Vasudeva, father of Kṛiṣṇa; cf. Hariv. वसुदेवो महाबाहुः पूर्वमानकदुन्दुभिः । जज्ञे यस्य प्रसूतस्य दुन्दुभ्यः प्राणदन्दिवि ॥ आनकानां च संह्रादः सुमहानभवद्दिवि । (-भिः, भी f.) a large drum or dhol. kettle-drum (beaten at one end). -स्थली N. of a country.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनक m. ( etym. doubtful) , a large military drum beaten at one end

आनक m. a double drum

आनक m. a small drum or tabor Bhag. Hariv.

आनक m. a thunder-cloud or a cloud to which the thunder is ascribed L.

आनक mfn. energetic T.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of शूर and मारिषा. Married कन्का and had two sons--Satyajit and Purujit. भा. IX. २४. २८ and ४१.
(II)--a kind of divine musical instrument. भा. X. ८३. ३०; M. १३५. ८३. १४०-43; वा. ९६. १४५; Br. III. ७१. १४७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ĀNAKA : A person of the Yādava dynasty. (See under YĀDAVAVAṀŚA).


_______________________________
*1st word in left half of page 89 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=आनक&oldid=490807" इत्यस्माद् प्रतिप्राप्तम्