आन्दोलन
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आन्दोलनम्, क्ली, (आन्दोल + ल्युट् ।) चलनं । कम्पनं ॥ (“किन्त्वासामरविन्दसुन्दरदृशां द्राक्- चामरान्दोलनादुद्वेल्लद्भुजवल्लिकङ्कणझनत्कारः क्षणं वार्य्यताम्” । इति कालिदासः । पुनः पुन- रभ्यासः । मुहुरालोचनम् ।)
शब्दसागरः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आन्दोलन¦ n. (-नं)
1. Swinging.
2. A swing.
3. Trembling, oscillation. E. आन्दोल to swing, ल्युट् aff.
Apte
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आन्दोलनम् [āndōlanam], [आन्दोल् भावे ल्युट्]
Swinging, a swing.
Moving to and fro, shaking, rocking; किंत्वासामर- विन्दसुन्दरदृशां द्राक् चामरान्दोलनात् Udb.
Trembling, oscillation.
Monier-Williams
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आन्दोलन n. swinging , a swing
आन्दोलन n. trembling , oscillation L.
आन्दोलन n. investigation T.