आन्दोलन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आन्दोलनम्, क्ली, (आन्दोल + ल्युट् ।) चलनं । कम्पनं ॥ (“किन्त्वासामरविन्दसुन्दरदृशां द्राक्- चामरान्दोलनादुद्वेल्लद्भुजवल्लिकङ्कणझनत्कारः क्षणं वार्य्यताम्” । इति कालिदासः । पुनः पुन- रभ्यासः । मुहुरालोचनम् ।)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आन्दोलन¦ n. (-नं)
1. Swinging.
2. A swing.
3. Trembling, oscillation. E. आन्दोल to swing, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आन्दोलनम् [āndōlanam], [आन्दोल् भावे ल्युट्]

Swinging, a swing.

Moving to and fro, shaking, rocking; किंत्वासामर- विन्दसुन्दरदृशां द्राक् चामरान्दोलनात् Udb.

Trembling, oscillation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आन्दोलन n. swinging , a swing

आन्दोलन n. trembling , oscillation L.

आन्दोलन n. investigation T.

"https://sa.wiktionary.org/w/index.php?title=आन्दोलन&oldid=490885" इत्यस्माद् प्रतिप्राप्तम्