आपृच्छ्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपृच्छ्य¦ त्रि॰ आ + प्रच्छ--वेदे नि॰ क्यप्। जिज्ञास्ये।
“आ-पृच्छ्यं वरुणं वाज्यर्षति” सि॰ कौ॰ धृता श्रुतिः। आ +प्रच्छ--ल्यप्।

२ जिज्ञासित्वेत्यर्थे अव्य॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपृच्छ्य [āpṛcchya], pot. p.

To be saluted, welcomed or honoured.

Praiseworthy, commendable.

Beautiful.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपृच्छ्य/ आ-पृच्छ्य mfn. ( Pa1n2. 3-1 , 123 ) to be inquired for

आपृच्छ्य/ आ-पृच्छ्य mfn. to be respected RV. i , 60 , 2

आपृच्छ्य/ आ-पृच्छ्य mfn. to be praised , laudable , commendable RV.

आपृच्छ्य/ आ-पृच्छ्य ind.p. having saluted or asked or inquired.

"https://sa.wiktionary.org/w/index.php?title=आपृच्छ्य&oldid=490946" इत्यस्माद् प्रतिप्राप्तम्