आप्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आप्तिः, स्त्री, (आप् + क्ति ।) सम्बन्धः । योगः । लाभः । प्राप्तिः । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आप्ति¦ स्त्री आप--क्तिन्।

१ संयोगे,

२ संप्राप्तौ

३ स्त्रीसंयोगे” मेदि॰

४ संबन्धे,

५ लाभे हेम॰

६ समाप्तौ
“काम-स्याप्तिं जगतः प्रतिष्ठाम्” कठोप॰। कामस्याप्तिंसमाप्तिम् तत्र हि सर्व्वे परिकामाःसमाप्ताः” भा॰

७ सम्पदि च
“सैवास्याप्तिर्या सम्पत्” शत॰ ब्रा॰। तत्र संबन्धे
“मृत्योराप्तिमतिमुच्यते” शत॰ ब्रा॰। लाभे
“सर्वावाप्त्यै सर्व-स्यावरुद्ध्यै” शत॰ ब्रा॰
“तपः किलेदं तदवाप्ति-साधनम्” कुमा॰
“दीक्षां विवेश धर्मात्मा वाजिमेधाप्तयेततः” भा॰ आश्व॰

१८ अ॰।

८ उत्तरकाले आयतौ च त्रिकाण्ड॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आप्ति¦ f. (-प्तिः)
1. Gain, acquisition.
2. Binding, joining.
3. Connexion, relation.
4. Fitness, aptitude. E. आप to obtain, क्तिन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आप्तिः [āptiḥ], f. [आप्-क्तिन्]

Gettting obtaining, gain, acquisition; ध्यायन्ति वेदहृदया मुनयस्तदाप्त्यै Bhāg.12.8.42. मित्र˚, काम˚ &c.

Reaching, overtaking, meeting with; केन यजमानो मृत्योराप्तिमतिमुच्यते Bṛi. Up.3.1.3.

Binding, connection, relation.

Union; especially with a woman (Med.).

Fitness, aptitude, propriety.

Completion, fulfilment; कामस्याप्तिं जगतः प्रतिष्ठाम् Kaṭh. 1.2.11.

Future time. -pl. N. of 12 sacrificial verses beginning with Āpaye. Vāj.9.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आप्ति f. reaching , meeting with TS. S3Br. Br2A1rUp.

आप्ति f. obtaining , gain , acquisition S3Br. R. MBh. etc.

आप्ति f. abundance , fortune S3Br.

आप्ति f. quotient

आप्ति f. binding , connection L.

आप्ति f. sexual intercourse L.

आप्ति f. relation , fitness , aptitude L.

आप्ति f. pl. N. of twelve invocations( VS. ix , 20 ) the first of which is आपये स्वाहा.

"https://sa.wiktionary.org/w/index.php?title=आप्ति&oldid=490958" इत्यस्माद् प्रतिप्राप्तम्