आप्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आप्यम्, त्रि, (अपां विकारः तस्य विकारैत्वणत्वात् स्वाथे ष्यञ् ।) जलविकारजं । फेनादि । तत्पर्य्यायः । अम्मयं २ । इत्यमरः ॥ (यथा हरिवंशे । “आप्याः प्रभूता ऋभवः पृथुकाश्च दिवौकसः । लेखा नाम महाराज पञ्च देवगणाः स्मृताः” ॥ “तस्मादाप्यो रसः परस्परसंसर्गात् परस्परानु- ग्रहात् परस्परानुप्रवेशाच्च सर्व्वेषु सर्व्वेषां सा- न्निध्यमस्त्युत्कर्षापकर्षात्तु ग्रहणं” । इति सुश्रुतः ॥)

आप्यम्, क्ली, वाप्यवृक्षः । इत्यमरटीकायां रायमुकुटः । कुड इति भाषा ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आप्य वि।

जलविकारः

समानार्थक:आप्य,अम्मय

1।10।5।1।3

मेघपुष्पं घनरसस्त्रिषु द्वे आप्यमम्मयम्. भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिरथोर्मिषु॥

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आप्य¦ त्रि॰ अपामिदम् अण् चातु स्वार्थे ष्यञ्।

१ जलसम्बन्धिनि अपां विकारे तु अस्मयमित्येव” सि॰ कौ॰ आप-यत्।

२ प्राप्ये त्रि॰
“योनोनेदिष्ठमाप्यम्” ऋ॰

७ ,

१५

२ ,[Page0750-b+ 38]

३ चाक्षुषमन्वन्तरीये देवभेदे च।
“चाक्षुषस्यान्तरे तात!मनोर्देवानिमान् शृणु। आप्याः प्रभूता ऋभवः पृथुकाश्चदिवौकसः। लेखानाम महाराज पञ्च देवाः प्रकीर्त्तिता” हरिवं

१७ अ॰।
“मानुषा आशापाला अथैते देवाश्चाप्याःसाध्याः अन्वाध्या मरुतः” इति शत॰ ब्रा॰ कर्म्मभिराप्य-त्वात्तेषामाप्यत्वम् द्रष्टव्यम्।

४ (कुड)वृक्षे पु॰ रायमुकुटः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आप्य¦ mfn. (-प्यः-प्या-प्यं)
1. Watery, consisting of water, as froth, &c.
2. Obtainable, to be obtained. n. (-प्यं) A plant, a kind of costus. E. अप् water, यञ् affix; or आप to get, यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आप्य [āpya], a. [अपां इदं अण् स्वार्थे ष्यञ्]

Watery.

Obtainable, attainable (आप्-ण्यत्). -प्यः A class of gods. इन्द्रो मन्त्रद्रुमस्तत्र देव आप्यादयो गणाः

A kind of horse, born in water; अक्रोधवेगाः सस्वप्ना आप्यास्ते तुरगाधमाः । शालि- होत्र of भोज ed. by Kulkarni, Appendix II,153. -प्यम् Ved.

Confederation, alliance; किं सनेन वसव आप्येन Rv.2.29.3.

A friend; यो नो नेदिष्ठमाप्यम् Rv.7.15.1.

Water; पृथ्व्याप्यतेजोनिलखानि Śvet. Up.2.12;6.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आप्य mfn. to be reached , obtainable S3Br.

आप्य n. confederation , alliance , relationship , friendship RV. ii , 29 , 3 , etc.

आप्य n. a friend RV. vii , 15 , 1

आप्य n. (for 2. आप्यSee. p. 144 , col. 1.)

आप्य mfn. (fr. 2. अप्) , belonging or relating to water , watery , liquid Sus3r.

आप्य mfn. consisting of water

आप्य mfn. living in water

आप्य m. N. of several asterisms VarBr2.

आप्य m. N. of a वसु

आप्य m. pl. N. of a class of deities BhP. Hariv.

आप्य n. N. of a constellation

आप्य n. (for 1. आप्यSee. under आप्.)

आप्य n. N. of a plant , a kind of Costus L. (See. वाप्य.)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a वाजिन्. वा. ६१. २५.
(II)--a particular period of the day. वा. ६६. ४०.
"https://sa.wiktionary.org/w/index.php?title=आप्य&oldid=490961" इत्यस्माद् प्रतिप्राप्तम्