आब्दिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आब्दिक [ābdika], a. (-की f.) [अब्द-ठक्] Annual, yearly; आब्दिकः करः Ms.7.129,3.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आब्दिक mfn. annual , yearly Mn.

"https://sa.wiktionary.org/w/index.php?title=आब्दिक&oldid=490991" इत्यस्माद् प्रतिप्राप्तम्