आभिजात्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभिजात्यम्, क्ली, (अभिजात + ष्यञ् ।) अभिजातस्य भावः । कौलिन्यं । पाण्डित्यं ॥ (महावंशजनन- जनितमर्य्यादा । यथा रामायणे, -- “आभिजात्यं हि ते मन्ये यथा मातुस्तथैव च” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभिजात्य¦ न॰ अभिजातस्य भावः ष्यञ्।

१ कौलीन्ये

२ पाण्डित्ये

३ सौन्दर्य्ये च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभिजात्य¦ n. (-त्यं)
1. Birth, family, rank.
2. Learning. E. अभिजाति family, &c. यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभिजात्यम् [ābhijātyam], [अभिजातस्य भावः ष्यञ्]

Nobility of birth; आभिजात्यं हि ते मन्ये यथा मातुस्तथैव च Rām.2.35.17. ˚शंसिनी च नम्रता Dk.137; Ratn.3.18; Mv.2.18.

Rank.

Learning.

Beauty.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभिजात्य n. (fr. अभि-जात) , noble birth , nobility R. BhP.

आभिजात्य n. learning , scholarship L.

आभिजात्य n. beauty T.

"https://sa.wiktionary.org/w/index.php?title=आभिजात्य&oldid=491006" इत्यस्माद् प्रतिप्राप्तम्