आभिजात्य
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आभिजात्यम्, क्ली, (अभिजात + ष्यञ् ।) अभिजातस्य भावः । कौलिन्यं । पाण्डित्यं ॥ (महावंशजनन- जनितमर्य्यादा । यथा रामायणे, -- “आभिजात्यं हि ते मन्ये यथा मातुस्तथैव च” ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आभिजात्य¦ न॰ अभिजातस्य भावः ष्यञ्।
१ कौलीन्ये
२ पाण्डित्ये
३ सौन्दर्य्ये च।
शब्दसागरः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आभिजात्य¦ n. (-त्यं)
1. Birth, family, rank.
2. Learning. E. अभिजाति family, &c. यञ् aff.
Apte
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आभिजात्यम् [ābhijātyam], [अभिजातस्य भावः ष्यञ्]
Nobility of birth; आभिजात्यं हि ते मन्ये यथा मातुस्तथैव च Rām.2.35.17. ˚शंसिनी च नम्रता Dk.137; Ratn.3.18; Mv.2.18.
Rank.
Learning.
Beauty.
Monier-Williams
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आभिजात्य n. (fr. अभि-जात) , noble birth , nobility R. BhP.
आभिजात्य n. learning , scholarship L.
आभिजात्य n. beauty T.