आभिधानिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभिधानिक [ābhidhānika], a. (-की f.) Contained in a dictionary. -कः A lexicographer.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभिधानिक mfn. (fr. अभि-धन) , belonging to or contained in a dictionary , lexicographical

आभिधानिक m. a lexicographer Comm. on Mn. viii , 275.

"https://sa.wiktionary.org/w/index.php?title=आभिधानिक&oldid=491009" इत्यस्माद् प्रतिप्राप्तम्