आभील

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभीलम्, क्ली, (आ समन्तात् भियं लाति जनयति । आङ् + भी + ला + क ।) कष्टं । कृच्छ्रं । इत्यमरः ॥ (भयावहः, भीतिजनकः । यथा मेदिनी, -- “आभीलं न द्वयोः कृच्छ्रे वाच्यलिङ्गं भयानके” ॥ यथा महाभारते, -- “रात्रौ निशीथे स्वाभीले गतेऽर्द्धसमये नृप । प्रचारे पुरुषादानां रक्षसां घोरकर्म्मणाम्” ॥)

आभीलः, त्रि, (आङ् + भी + ला + क ।) कष्टयुक्तः । इत्यमरः ॥ भयानकः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभील नपुं।

दुःखम्

समानार्थक:पीडा,बाधा,व्यथा,दुःख,आमनस्य,प्रसूतिज,कष्ट,कृच्छ्र,आभील,भेद्यगामिन्,व्यलीक,अघ,प्रगाढ,अर्ति,अत्यय,आस्तु,बत,अहह

1।9।3।3।3

विष्टिराजूः कारणा तु यातना तीव्रवेदना। पीडा बाधा व्यथा दुःखमामनस्यं प्रसूतिजम्.। स्यात्कष्टं कृच्छ्रमाभीलं त्रिष्वेषां भेद्यगामि यत्.।

 : तीव्रदुःखम्, यातना

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभील¦ न॰ समन्तात् भयं लाति ददाति ला--क।

१ कष्टे

२ दुःखे

३ भयानके तदस्यास्ति अच्।

४ तद्वति त्रि॰
“आभीलानि प्राणिनः प्रत्यवश्यन्” माघः।
“रात्रौ नि-शाशे साभीले गतेऽर्द्धसमयै नृप” इति भा॰ व॰ प॰

११ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभील¦ mfn. (-लः-ला-लं)
1. Formidable, fearful.
2. Suffering pain. n. (-लं) Bodily pain. E. अभि before इल to sleep, क affix; अ is made long.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभील [ābhīla], a. [आभियं लाति ददाति ला क]

Fearful, terrible; रात्रौ निशीये त्वाभीले Mb.3.11.4; आभीलानि प्राणिनः प्रत्यवस्यन् Śi.18.78.

Suffering from. -लम् Injury, physical pain; आभीलं न द्वयोः कृच्छ्रे वाच्यलिङ्गे भयानके Medinī.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभील/ आ-भील mfn. ( भी) , formidable , fearful MBh.

आभील/ आ-भील mfn. suffering pain L.

आभील/ आ-भील n. bodily pain , misfortune L. ; ([ cf. Hib. abhe4il , " terrible , dreadful. "])

"https://sa.wiktionary.org/w/index.php?title=आभील&oldid=491019" इत्यस्माद् प्रतिप्राप्तम्