आभूषेण्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभूषेण्य [ābhūṣēṇya], a. Ved. Praiseworthy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभूषेण्य/ आ-भूषेण्य mfn. to be obeyed or praised or honoured RV. v , 55 , 4.

"https://sa.wiktionary.org/w/index.php?title=आभूषेण्य&oldid=491023" इत्यस्माद् प्रतिप्राप्तम्