आमानस्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमानस्यम्, क्ली, (न प्रशस्तं मानसं यस्य सः अमा- नसस्तस्य भावः । अमानस + ष्यञ् ।) आमनस्यं । पीडा । दुःखं । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमानस्य¦ न॰ अप्रशस्तं मानसमस्य अमानसः तस्य भावःष्यञ्। दुःखे शब्दरत्ना॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमानस्य¦ n. (-स्यं) Pain. E. See आमनस्य, the antepen. being made long.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमानस्यम् [āmānasyam], [अमानस-ष्यञ्] Pain, sorrow.

"https://sa.wiktionary.org/w/index.php?title=आमानस्य&oldid=491059" इत्यस्माद् प्रतिप्राप्तम्