आमित्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमित्र [āmitra], a. [अमित्र-अण्] Inimical; odious; छित्वा शरा- सनं शत्रोर्नागमामित्रमार्दयत् Mb.8.12.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमित्र mf( ई)n. (fr. अ-मित्र) , caused or produced by an enemy , inimical , odious RV. AV. S3Br.

"https://sa.wiktionary.org/w/index.php?title=आमित्र&oldid=491065" इत्यस्माद् प्रतिप्राप्तम्