आम्ब

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम्ब m. a species of grain TS. Ka1t2h.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of कृष्ण. भा. I. १०. २९.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āmba denotes in the Taittirīya[१] and Kāṭhaka[२] Saṃhitās a grain, called Nāmba in the Śatapatha Brāhmaṇa[३]

  1. i. 8, 10, 1.
  2. xv. 5.
  3. v. 3, 3, 8.
"https://sa.wiktionary.org/w/index.php?title=आम्ब&oldid=491086" इत्यस्माद् प्रतिप्राप्तम्