आयत्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयत्ति¦ स्त्री आ + यत--क्तिन्।

१ स्नेहे,

२ वशित्वे,

३ सामर्थ्ये,

४ सीम्नि,

५ शयने,

६ प्रभावे

७ आगतौ च उपाये च
“अनायत्त्या च तत्कल्पनम्” शा॰ भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयत्ति¦ f. (-त्तिः)
1. A day.
2. Affection.
3. Subjection, subjecting.
4. A boundary, a limit.
5. Power, strength.
6. Continuance in the right way, steadiness of conduct.
7. Sleeping.
8. Length.
9. Majesty, dignity.
10. Future time. E. आङ् before यति to endeavour, and क्तिन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयत्तिः [āyattiḥ], f. [आ-यत्-क्तिन्]

Dependence, subjection.

Affection.

Strength, power, might.

Boundary, limit.

An expedient, remedy.

Majesty, dignity.

A day.

Steadiness of conduct, continuance in the right path.

Length.

Future time (These two senses should perhaps be referred to आयति q. v.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयत्ति/ आ-यत्ति f. dependence , subjection , subjecting

आयत्ति/ आ-यत्ति f. affection

आयत्ति/ आ-यत्ति f. power , strength

आयत्ति/ आ-यत्ति f. day

आयत्ति/ आ-यत्ति f. boundary , limit

आयत्ति/ आ-यत्ति f. sleeping

आयत्ति/ आ-यत्ति f. length

आयत्ति/ आ-यत्ति f. majesty , dignity

आयत्ति/ आ-यत्ति f. future time

आयत्ति/ आ-यत्ति f. continuance in the right way , steadiness of conduct L.

"https://sa.wiktionary.org/w/index.php?title=आयत्ति&oldid=491108" इत्यस्माद् प्रतिप्राप्तम्