सामग्री पर जाएँ

आयल्लक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आयल्लकम्, क्ली, उत्कण्ठा । इति हेमचन्द्रः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आयल्लक¦ पु॰ आयन्निव लीयते अत्र ली--आधारे वा॰ डततः संज्ञायां कन्। उत्कण्ठायाम् हेम॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आयल्लक¦ n. (-कं) Missing, regretting.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आयल्लकः [āyallakḥ], Impatience, longing; गाढायल्लकदुःसहामिव दशां धत्ते गजानां पतिः Nāg.1.2.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

आयल्लक n. ( etym. doubtful) , impatience

आयल्लक n. longing for

आयल्लक n. missing , regretting L.

"https://sa.wiktionary.org/w/index.php?title=आयल्लक&oldid=491111" इत्यस्माद् प्रतिप्राप्तम्