आया

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आया [āyā], 2 P.

To come, arrive, approach.

To reach, attain, go to (any particular state); क्षयम्, वशम्, बन्धनम्, तुलाम् &c. ब्राह्मणो निर्वेदमायात् Mu&ṇḍa 1.2.12; आयातु वरदा देवी Mahānār. 15.1.

To follow, result.

To be possible or practicable (with inf.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आया/ आ- P. -याति, to come near or towards; to arrive , approach RV. AV. S3Br. MBh. Katha1s. etc. ; to reach , attain , enter BhP. etc. ; to get or fall into any state or condition; to be reduced to , become anything (with the acc. of an abstr. noun) Hariv. MBh. R. BhP. Ragh. etc.

"https://sa.wiktionary.org/w/index.php?title=आया&oldid=491118" इत्यस्माद् प्रतिप्राप्तम्