आयासिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयासिन्¦ त्रि॰ आयस्यति आ + यस--णिनि। आथासयुक्ते
“कामं प्रिया न सुलभा मनस्तु तद्भावदर्शनायासि” शकु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयासिन्¦ mfn. (-सी-सिनी-सि)
1. Making exertion, active, laborious.
2. Exhausted by labour, wearied. E. आङ् before यस् to endeavour, घिनुण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयासिन् [āyāsin], a. [आ-यस्-णिनि]

Exhausted, fatigued.

Making exertions, striving; मनस्तु तद्भावदर्शनायासि Ś.2.1. v. l.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयासिन् mfn. making exertion , active , laborious

आयासिन् mfn. exhausted by labour , wearied.

"https://sa.wiktionary.org/w/index.php?title=आयासिन्&oldid=491125" इत्यस्माद् प्रतिप्राप्तम्