आयुत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुत [āyuta], a.

Mixed, mingled.

Melted. -तम् Half-melted butter.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुत/ आ-युत mfn. melted , mixed , mingled

आयुत/ आ-युत mfn. ifc. combined with MBh. R. BhP.

आयुत/ आ-युत n. ( आ-युतम्)half-melted butter MaitrS. AitBr.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āyuta. See Ghṛta.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=आयुत&oldid=491130" इत्यस्माद् प्रतिप्राप्तम्