आयुधिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुधिकः, पुं, (आयुधेन जीवति, आयुध + ठक् ।) अस्त्रजीवी । तत्पर्य्यायः । शस्त्राजीवः २ काण्ड- पृष्ठः ३ आयुधीयः ४ । इत्यमरः ॥ (यथा महा- भारते १६ । ७ । ३६ । “न पादरक्षैः संयुक्ताः नान्तरायुधिका ययुः” ।

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुधिक पुं।

आयुधजीविः

समानार्थक:शस्त्राजीव,काण्डपृष्ठ,आयुधीय,आयुधिक

2।8।67।2।4

पद्गश्च पदिकश्चाथ पादातं पत्तिसंहतिः। शस्त्राजीवे काण्डपृष्ठायुधीयायुधिकाः समाः॥

स्वामी : सैन्याधिपतिः

वृत्ति : आयुधम्

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुधिक¦ पु॰ आयुधेन तद्व्यवहारेण जीवति ठञ्। शस्त्राजीवेपक्षे छ आयुधीयोऽप्यत्र। आयुधाजीवादयोऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुधिक¦ mfn. (-कः-की-कं) Relating to arms. m. (-कः) A soldier, a war- rior. E. आयुध a weapon, and ठक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुधिक [āyudhika], a. Relating to arms. -कः [आयुधेन जीवति ठञ्] A soldier, warrior.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुधिक mfn. relating to arms

आयुधिक mfn. living by one's weapons

आयुधिक m. a warrior , soldier Pa1n2. 4-4 , 14 MBh.

"https://sa.wiktionary.org/w/index.php?title=आयुधिक&oldid=491139" इत्यस्माद् प्रतिप्राप्तम्