आयोजन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयोजनम्, क्ली, (आङ् + युज् + ल्युट् ।) उद्योगः । आहरणं । द्रव्यासादनं । यथा, -- “कुत्रचित् तण्डुलाः सन्ति क्व च स्थाली क्व चेन्धनं । तेषामायोजनं कुर्व्वन् मुख्यः कर्त्ताभिधीयते” ॥ इति गोयीचन्द्रधृतकारिका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयोजन¦ न॰ आ + युज--ल्युट्।

१ उद्योगे,

२ आहरणे च। [Page0793-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयोजन¦ n. (-नं)
1. Effort, exertion.
2. Taking, seizing.
3. Collecting. E. आङ् before युज् to join, ल्युट् aff. [Page097-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयोजनम् [āyōjanam], 1 Joining.

Taking, seizing.

Collecting.

Effort.

आयोजनम् [āyōjanam], ind. Up to one योजन.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयोजन/ आ-योजन n. junction , combination

आयोजन/ आ-योजन n. collecting

आयोजन/ आ-योजन n. bringing or carrying near , fetching L.

आयोजन/ आ-योजन n. N. of particular मन्त्रs Kaus3.

"https://sa.wiktionary.org/w/index.php?title=आयोजन&oldid=491158" इत्यस्माद् प्रतिप्राप्तम्