आयोधन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयोधनम्, क्ली, (आङ् + युध + ल्यट् ।) युद्धं । बधः । इति मेदिनी ॥ (रघुवंशे, ६ । ४२ । “आयोधने कृष्णगतिं सहाय- मवाप्य यः क्षत्रियकालरात्रिं” । भट्टिः, “आयोधने स्थायुकमस्त्रजातम्” । रघुः, ५ । ७१ । “आयोधनाग्रसरतां त्वयि वीर ! याते ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयोधन नपुं।

युद्धम्

समानार्थक:युद्ध,आयोधन,जन्य,प्रधन,प्रविदारण,मृध,आस्कन्दन,सङ्ख्य,समीक,साम्परायिक,समर,अनीक,रण,कलह,विग्रह,सम्प्रहार,अभिसम्पात,कलि,संस्फोट,संयुग,अभ्यामर्द,समाघात,सङ्ग्राम,अभ्यागम,आहव,समुदाय,संयत्,समिति,आजि,समित्,युध्,आनर्त,संविद्,सम्पराय,सङ्गर,हिलि,द्वन्द्व

2।8।103।2।2

वीरपानं तु यत्पानं वृत्ते भाविनि वारणे। युद्धमायोधनं जन्यं प्रधनं प्रविदारणम्.।

अवयव : युद्धारम्भे_अन्ते_वा_पानकर्मः,रणव्याकुलता,हस्तिसङ्घः,छलादाक्रमणम्,विजयः,वैरशोधनम्,पलायनम्,पराजयः,निर्जितः,निलीनः,मारणम्

वृत्तिवान् : रथारूढयोद्धा,योद्धा

 : बाहुयुद्धम्, दारुणरणम्, पश्वहिपक्षिनाम्युद्धम्

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयोधन¦ न॰ आ + युध + आधारे ल्युट्।

१ युद्वस्थाने।
“आयोधने स्थायुकमस्त्रजातम्” भट्टिः
“आयोधनेकृष्णगतिं सहायम्” रघुः।
“आयोधनाग्रसरतां त्वयिवीर! याते” रघुः। भावे ल्युट्।

२ योधने, युद्ध-क्रियायाम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयोधन¦ n. (-नं)
1. War, battle, slaughter. E. आङ् before युध to make war, affix ल्युट्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयोधनम् [āyōdhanam], 1 A battle, fight, war; आयोधने कृष्णगतिं सहायम् R.6.42; आयोधनाग्रसरतां त्वयि वीर याते 5.71.

Battle-field; प्रविश्यायोधनं घोरं विचिन्वन्त्यो हतं पतिम् Rām.6.11.3. प्रययौ तूर्णमायोधनं प्रति Mb. विचित्रमभिवर्तते भुवनभीममायोजनम् U.6.

Slaughter, killing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयोधन/ आ-योधन n. war , battle MBh. Ragh.

आयोधन/ आ-योधन n. battle-field MBh. R.

आयोधन/ आ-योधन n. killing , slaughter L.

"https://sa.wiktionary.org/w/index.php?title=आयोधन&oldid=491160" इत्यस्माद् प्रतिप्राप्तम्