आरभ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरभ् [ārabh], 1 Ā.

To begin, commence, undertake; अथ वा मृदु वस्तु हिंसितुं मृदुनैवारभते प्रजान्तकः R.8.45; आरभन्ते$ल्पमेवाज्ञाः Subhāṣ.; आरब्धा बलिविग्रहम् Bk.5.38.

To be active or energetic, be busy; अप्यनारभमाणस्य Śi.2.91.

To rely on.

To reach or attain to, obtain.

To seize, grasp.

To form, make; भूतैः पश्चभिरारब्धे देहे Bhāg.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरभ्/ आ- P. (only pf. 1. pl. -ररभ्माRV. viii , 45 , 20 ) A1. -रभते(pf -रेभे, etc. ; Inf. -रभम्and -रभेRV. )to lay or take hold of , keep fast , cling to RV. AV. S3Br. etc. ; to gain a footing; to enter , reach , attain RV. ; to undertake , commence , begin TBr. S3Br. MBh. Ragh. Katha1s. etc. ; to make , produce; to form , compose BhP. etc. : Intens. ( pf. आ-ररभे)to cling to RV. i , 168 , 3.

"https://sa.wiktionary.org/w/index.php?title=आरभ्&oldid=218025" इत्यस्माद् प्रतिप्राप्तम्