आराधन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आराधनम्, क्ली, (आङ् + राध् + ल्युट् ।) साधनं । प्राप्तिः । तोषणं । इत्यमरः ॥ पचनं । इति मे- दिनी ॥ (यथा तैराग्यशतके तृष्णादृषणे ५ । ‘मन्त्राराधनतत्परेण मनसा नीताः श्मशाने निशाः’ । उत्तरचरिते । प्रथमाङ्के । “स्नेहं दयाञ्च सौख्यञ्च यदि वा जानकीमपि । आराधनाय लोकानां मुञ्चतो नास्ति मे व्यथा” ॥ कुमारसम्भवे १ । ५९ । “आराधनायास्य सखीसमेतां समादिदेश प्रयतां तनूजाम्” ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आराधन नपुं।

अवाप्तिः

समानार्थक:आराधन

3।3।125।2।1

आच्छादने संपिधानमपवारणमित्युभे। आराधनं साधने स्यादवाप्तौ तोषणेऽपि च॥

पदार्थ-विभागः : , क्रिया

आराधन नपुं।

साधनम्

समानार्थक:आराधन

3।3।125।2।1

आच्छादने संपिधानमपवारणमित्युभे। आराधनं साधने स्यादवाप्तौ तोषणेऽपि च॥

पदार्थ-विभागः : , क्रिया

आराधन नपुं।

तोषणम्

समानार्थक:आराधन

3।3।125।2।1

आच्छादने संपिधानमपवारणमित्युभे। आराधनं साधने स्यादवाप्तौ तोषणेऽपि च॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आराधन¦ न॰ आ + राध--ल्युट्।

१ पाके,

२ संसिद्धौ णिच्-ल्युट्।

३ साधने

४ अवाप्तौ

५ तोषणे

६ सेवने तोषणसेवन-योः संसिद्धिहेतुत्वात् तथात्वम्
“साध्वसाराधनमपिरमणीयमस्याः” शकु॰।
“आराधनायास्य सखीसमेताम्” कुमा॰। आराध्यतेऽनेन णिच्--करणे ल्युट्।

७ सेवासाधने
“इदं तु ते भक्तिनम्रं सतामाराधनं वपुः” कुमा॰।
“सर्व्वत्र दैत्याः। समतामुपेत समत्वमाराधन-मच्युतस्य” भाग॰ प्रह्लादोक्तिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आराधन¦ n. (-नं)
1. Accomplishment.
2. Acquirement, attainment.
3. Gratifying, propitiating.
4. Worshipping.
5. Cooking. f. (-ना) Ser- [Page098-a+ 60] vice. (-नी) Worship, adoration, propitiation of the deities. E. आङ् before राध् to finish, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आराधनम् [ārādhanam], 1 Pleasing, satisfaction, entertainment, gratification; येषामाराधनाय U.1; यदि वा जानकीमपि, आरा- धनाय लोकानां मुञ्चतो नास्ति मे व्यथा 1.12.41.

Serving, worshipping, adoration, propitiation (as of a deity); आराधनायास्य सखीसमेताम् Ku.1.58; Bg.7.22; कृतमाराधनं रवेः Mb.

A means of pleasing; इदं तु ते भक्तिनम्रं सता- माराधनं वपुः Ku.6.73.

Honouring, respecting; सम्बन्धे विपरीतमेव तदभूदाराधनं ते मयि U.4.17.

Cooking.

Accomplishment, undertaking.

Acouirement, attainment; मन्त्राराधनतत्परेण मनसा नीताः श्मशाने निशाः Bh.3.4.-ना Service. -नी Worship, adoration, propitiation (of a deity).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आराधन/ आ-राधन mfn. propitiating , rendering favourable to one's self Kum. Katha1s.

आराधन/ आ-राधन n. gratifying , propitiation , homage , worship , adoration MBh. R. Katha1s. Kum. etc.

आराधन/ आ-राधन n. effecting , accomplishment S3ak.

आराधन/ आ-राधन n. acquirement , attainment L.

आराधन/ आ-राधन n. cooking L.

"https://sa.wiktionary.org/w/index.php?title=आराधन&oldid=491193" इत्यस्माद् प्रतिप्राप्तम्