आर्क्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आर्क्ष¦ त्रि॰ ऋक्षस्येदम् अण्। नाक्षत्रदिनादौ स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आर्क्ष¦ mfn. (-र्क्षः-र्क्षी-र्क्षं) Stellar, regulated by the stars or constellations. E. ऋक्ष and अण aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आर्क्ष [ārkṣa], (र्क्षी f.) [ऋक्षस्येदं अण्] Stellar, regulated by stars or pertaining to them. -र्क्षः A son or descendant of Rikṣa; Rv.8.68.16. -Comp. -वर्षः a stellar year or revolution of a constellation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आर्क्ष mf( ई)n. (fr. ऋक्ष) , stellar , belonging to or regulated by the stars or constellations

आर्क्ष m. a son or descendant of ऋक्षRV. viii , 68 , 16 MBh.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ārkṣa.--Patronymic of Śrutarvan and of Āśvamedha.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=आर्क्ष&oldid=472953" इत्यस्माद् प्रतिप्राप्तम्