आर्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आर्त [ārta], a. [आ-ऋ-क्त]

Afflicted with, struck by, suffering from, pained by; सा त्रियामा तदार्तस्य चन्द्रमण्डल- मण्डिता Rām.2.13.15; usually in comp., कामार्त, क्षुधार्त, तृषार्त &c.

Sick, diseased; आर्तस्य यथौषधम् R.1.28; Ms.4.236.

Distressed, afflicted, struck by calamity, oppressed, unhappy; आर्तो जिज्ञासुरर्थार्थी Bg.7.16; आर्तत्राणाय वः शस्त्रं न प्रहर्तुमनागसि Ś.1.11; R.2.28,8.31, 12.1,32.

Perishable (विनाशिन् अतो$न्यदार्तम्) Bṛi. Up.3.4.2.

Inconvenient; आर्ता यस्मिन् काले भवन्ति स आर्तः कालः । ŚB. on MS.6.5.37. -Comp. -नादः, -ध्वनिः, -स्वरः a cry of distress, -बन्धुः, -साधुः a friend of the distressed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आर्त mfn. (optionally also written आर्त्त, whence erroneously derived fr. ऋत्or even regarded as irreg. formation fr. अर्द्; See. also Weber in S3Br. p.339 , l. 20 ff.) fallen into (misfortune) , struck by calamity , afflicted , pained , disturbed

आर्त mfn. injured

आर्त mfn. oppressed , suffering , sick , unhappy S3Br. TS. Mn. R. S3ak. Ragh. etc.

आर्त etc. See. 2. आर्( आ-ऋ).

"https://sa.wiktionary.org/w/index.php?title=आर्त&oldid=491242" इत्यस्माद् प्रतिप्राप्तम्