आलयः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

  • आलयः, वसतिः, आवस्थः, गयः, निलयः, आवासः, ओकः, कायः, केतः, ग्रहः, छत्त्वरः, निकेतः, निवासः, पणः, परिगणः, परिघः, परिग्रहः, प्रतिश्रयः, वसथः, वैजयन्तः, वेशः, वेशकः, विश्रामः, श्रायः, संस्त्यायः, संवासः, संवसथः, आवास्यः, क्षयः, मानः, मनुष्यालयः, लयः।

लिङ्ग[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

  • आलयः नाम गृहः, मन्दिरः।

अनुवादाः[सम्पाद्यताम्]

]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलयः, पुं, (आलीयतेऽस्मिन् । आ + ली + आधारे अच् ।) गृहं । इत्यमरः ॥ (यथा कुमारे १ । १ ।) “हिमालयो नाम नगाधिराजः” नैषधे, “तत्रा- मरालयमरालमरालकेशी” । रामायणे ३ काण्डे । “न हि दुष्टात्मनामार्य्या निवसन्त्यालये चिरं” । लयपर्य्यन्ते, क्ली । भागवते १ अध्याये ५ । “पिवत भागवतं रसमालयम्”) ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलयः [ālayḥ] यम् [yam], यम् [आलीयते$स्मिन्, आली-अच्]

An abode, a house, a dwelling; आलयं देवशत्रूणां सुघोरं खाण्डवं वनम् Mb.1.223.75; न हि दुष्टात्मनामार्या निवसन्त्यालये चिरम् Rām.; सर्वाञ्जनस्थानकृतालयान् Rām. who lived or dwelt in Janasthāna.

A village; मन्दरस्य च ये कोटिं संश्रिताः केचिदालयाः Rām.4.4.25.

A receptacle, seat, place; हिमालयो नाम नगाधिराजः Ku.1.1; so देवालयम्, विद्यालयम् &c.; fig. also; दुःख˚ Bg.8.15; गुण˚.

Contact. -यम् ind. Till destruction, death; पिबत भागवतं रसमालयम् Bhāg.

"https://sa.wiktionary.org/w/index.php?title=आलयः&oldid=506607" इत्यस्माद् प्रतिप्राप्तम्