आवर्तिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवर्तिन् [āvartin], a.

Whirling or turning upon itself, returning; आब्रह्मभुवनाल्लोकाः पुनरावर्तिनो$र्जुन Bg.8.16; कालान्तरा- वर्ति H.1.18.

Melting, mixing &c. m. (-र्ती) A horse having curls of hair on various parts of the body (considered as a sign of auspiciousness).

नी A whirlpool.

N. of a plant (अजशृङ्गी).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवर्तिन् mfn. whirling or turning upon itself

आवर्तिन् mfn. returning

आवर्तिन् m. a horse having curls of hair on various parts of his body (considered as a lucky mark)

आवर्तिन् n. N. of particular स्तोत्रs La1t2y.

"https://sa.wiktionary.org/w/index.php?title=आवर्तिन्&oldid=220270" इत्यस्माद् प्रतिप्राप्तम्