आवह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवहः, पुं, (आभिमुख्येन वहतीति । आङ् + वह् + अच् ।) सप्तवाय्वन्तर्गतवायुविशेषः । स च भूवायुः । इति पुराणज्योतिषे ॥ (यथा, मनुः, ८ । ३४७ । “द्वौ शुक्लज्योतिरादित्यौ नन्दो हरिस्तपास्तथा । चित्रज्योतिः सत्यज्योतिर्ज्योतिष्मान् स्कन्ध आ- वहः” ॥ इति प्रापकः । जनकः । यथा मनुः, -- “समुत्सृजेत्साहसिकान् सर्व्वभूतभयावहान्” । रघुवंशे । १४ । ५, “क्लेशावहा भर्त्तुरलक्षणाहं” ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवह¦ पु॰ आवहति आभिमुख्ये न गच्छति आ + वह--अच्। सप्तस्कन्धापन्नवायोः प्रथमे स्कन्धे

१ भूवायौ।
“भूवायुरावहइह प्रवहस्तदूर्द्धम्” सि॰ शि॰। अनिलशब्दे

१६

४ पृष्ठे विवृतिः
“आवहः प्रवहश्चैव विवहश्च समीरणः। परावहः संवहश्च उद्वहश्च महाबलः। तथा परिवहःश्रीमान्” हरिवं॰

२३

६ अ॰। आवहति प्रापयति आ +वह--अच्।

२ प्रापके त्रि॰
“क्लेशावहा भर्त्तुरलक्षणाहम्” रघुः। फलैधःकुसुमस्तेयमधैर्य्यञ्च मलावहम्” मनुः।
“समुत्सृजेत् साहसिकान् सर्वभूतभयावहान्” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवह¦ mfn. (-हः-हा-हं) What bears or conveys. m. (-हः) One of the seven winds. E. आङ् before वह to bear, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवह [āvaha], a. (As last member of comp.) Producing, leading or tending to, bringing on; क्लेशावहा भर्तुरलक्षणा$हम् R.14.5; so दुःख˚, भय˚, क्षय˚ &c.

हः N. of one of the seven winds or bands of air, usually assigned to the भुवर्लोक or atmospheric region between the भूर्लोक and स्वर्लोक.

One of the seven tongues of fire.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवह/ आ-वह mf( आ)n. bringing , bringing to pass , producing

आवह/ आ-वह mf( आ)n. what bears or conveys Mn. Bhag. R. Pan5cat. etc.

आवह/ आ-वह m. N. of one of the seven winds or bands of air (that which is usually assigned to the भुवर्-लोकor atmospheric region between the भूर्-लोकand स्वर्-लोक) Hariv.

आवह/ आ-वह m. one of the seven tongues of fire.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a wind that helps आग्नेय clouds to rain: फलकम्:F1:  Br. II. २२. ३४; III. 5. ८२; ७१. ११२.फलकम्:/F one of the seven मरुत्स्; फलकम्:F2:  M. १६३. ३२.फलकम्:/F controls the मूक clouds. फलकम्:F3:  वा. ५१. ३२, ४९; ६७. ११४.फलकम्:/F
(II)--a son of गान्दिनि. वा. ९६. १११.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āvaha : m.: Name of the second of the seven winds.


A. Divine origin: All the seven winds are Aditi's sons (…ete 'diteḥ putrā mārutāḥ) 12. 315. 53.


B. Description: All the seven winds are very wonderful; they blow incessantly everywhere sustaining all (creatures) (paramādbhutāḥ/anāramantaḥ saṁvānti sarvagāḥ sarvadhāriṇaḥ) 12. 315. 53; Āvaha makes noise while blowing (nadan) 12. 315. 37.


C. Activity: There are seven paths of the winds which blow on the earth and in the atmosphere; Āvaha blows along the second path (pṛthivyām antarikṣe ca yatra saṁvānti vāyavaḥ/ saptaite vāyumārgā vai) 12. 315. 31; (āvaho nāma saṁvāti dvitīyaḥ) 12. 315. 37; the Āvaha wind takes moisture from the clouds and excellent lustre from the lightnings while blowing in the sky (ambare sneham abhrebhyas taḍidbhyaś cottamā dyutiḥ/āvaho nāma saṁvāti dvitīyaḥ śvasano nadan//) 12. 315. 37.


_______________________________
*1st word in left half of page p935_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āvaha : m.: Name of the second of the seven winds.


A. Divine origin: All the seven winds are Aditi's sons (…ete 'diteḥ putrā mārutāḥ) 12. 315. 53.


B. Description: All the seven winds are very wonderful; they blow incessantly everywhere sustaining all (creatures) (paramādbhutāḥ/anāramantaḥ saṁvānti sarvagāḥ sarvadhāriṇaḥ) 12. 315. 53; Āvaha makes noise while blowing (nadan) 12. 315. 37.


C. Activity: There are seven paths of the winds which blow on the earth and in the atmosphere; Āvaha blows along the second path (pṛthivyām antarikṣe ca yatra saṁvānti vāyavaḥ/ saptaite vāyumārgā vai) 12. 315. 31; (āvaho nāma saṁvāti dvitīyaḥ) 12. 315. 37; the Āvaha wind takes moisture from the clouds and excellent lustre from the lightnings while blowing in the sky (ambare sneham abhrebhyas taḍidbhyaś cottamā dyutiḥ/āvaho nāma saṁvāti dvitīyaḥ śvasano nadan//) 12. 315. 37.


_______________________________
*1st word in left half of page p935_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=आवह&oldid=491386" इत्यस्माद् प्रतिप्राप्तम्