आविक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आविकः, पु, (अविना मेषलोम्ना कृतम् इति अवि + ठक् ।) कम्वलं । इति हलायुधः ॥ (त्रि, मेष- लोम्ना निर्म्मितं, । २ । ४१ “वसोरन्नानुपूर्ब्येण शाणक्षौमाविकानि च” । भेडीदुग्धं । यथा वैद्यके, -- “आविकं लवणं स्वादु स्निग्धोष्णं चाश्मरीप्रणुत् । अहृद्यं तर्पणं केश्यं शुक्रपित्तकफप्रदम् ॥ गुरु कासेऽनिलोद्भूते केवले चानिले वरम्” । इति ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आविक¦ स॰ अविना तल्लोम्ना निर्म्मितं ठक्।

१ कम्बले।
“सर्वञ्च तान्तवं रक्तं शाणक्षौमाविकानि च” मनुः अवे-र्मेषस्यं

२ सम्बन्धिनि त्रि॰
“आविकं सन्धिनीक्षीरं विव-त्सायाश्चगोः पयः”।
“वसीवन्नानुपूर्व्येण शाणक्षौमा-विकानि च” मनुः। कौशेयाविकयोरूषैः कुतपानामरि-ष्टकैः” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आविक¦ mfn. (-कः-की-कं) Woollen, &c. or anything relating to or derived from a sheep. m. (-कः) A blanket, woollen cloth. E. अवि a sheep, वुज् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आविक [āvika], a. (-की f.) [अविना तल्लोम्ना निर्मितं ठक्]

Relating to a sheep; आविकं क्षीरम् Ms.5.8,2.41.

Woollen; वासो यथा पाण्ड्वाविकम् Bṛi. Up.2.3.6. -कम् A woollen cloth, blanket; परमास्तरणास्तीर्णमाविकाजिनसंवृतम् Rām.5. 1.6; Ms.5.12. -Comp. -सौत्रिक a. made of woollen thread; वैश्यस्याविकसौत्रिकम् Ms.2.44.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आविक mf( ई)n. (fr. अवि) , relating to or coming from sheep MBh. Mn. Ya1jn5. Gaut. Sus3r.

आविक mf( ई)n. woollen Mn. Sus3r.

आविक/ आविकी f( ई)n. a sheepskin R. A1p.

आविक n. ([and m. L. ])a woollen cloth or blanket S3Br. Ka1tyS3r. Mn. etc.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āvika (‘coming from the sheep,’ avi) is a term for ‘wool,’ which occurs first in the Bṛhadāraṇyaka Upaniṣad (ii. 3, 6). Cf. Avi.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=आविक&oldid=491398" इत्यस्माद् प्रतिप्राप्तम्