आवृत्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवृत्ति¦ स्त्री आ + वृत--क्तिन्।

१ पुनः पुनरभ्यासे

२ भूयएक-जातीयक्रियाकरणे
“आवृत्तिः सर्व्वशास्त्राणां बोधादपिगरोयसी” उद्भटः।
“उदयावृत्तिपथेन नारदः” रघुः।
“एक-द्रव्ये कर्म्मावृत्तौ सकृन्मन्त्रवचनम्” कात्या॰

१ ,

७ ,

९ ।
“आवृ-त्तिरसकृदुपदेशात्” शा॰ सू॰।

३ प्रत्यावृत्तौ


“पुनरागतौ
“अनावृत्तिः शब्दात्” शा॰ सू॰
“तत्र प्राप्तविवेकस्याना-वृत्तिः” सां॰ सू॰।
“यत्र काले त्वनावृत्तिमावृत्तिं चैवयोगिनः” गीता।
“गुर्व्वी कामापदं हन्तुं कृतमा-वृत्तिसाहसम्” किरा॰।
“तपोवनावृत्तिपथं गता-भ्याम्” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवृत्ति¦ f. (-त्तिः)
1. Reversion, turning back or from.
2. Flight, retreat.
3. Revolving, going round.
4. Worldly existence, the revolution of births.
5. Use, employment, application. E. आङ् before वृत् to be, क्तिन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवृत्तिः [āvṛttiḥ], f.

Turning towards; return, coming back; तपोवनावृत्तिपथम् R.2.18; यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः Bg.8.23.

Reversion, retreat, flight.

Revolving, whirling, going round; रटति कृतावृत्तिखट्वाङ्घण्टा Māl.5.4.

Recurrence to the same point or place (of the sun); उदगावृत्तिपथेन नारदः R.8.33.

Repetition of birth and death, worldly existence; अनावृत्तिभयम् Ku.6.77.

Repetition in general, an edition (modern use); सप्तमीयमङ्कनावृत्तिः seventh edition.

Repeated reading, study; आवृत्तिः सर्वशास्त्राणां बोधादपि गरीयसि Udb. cf. also तस्मादावृत्तिः स्तरणमन्त्रस्य । ŚB. on MS. 12.1.42.

Use, employment, application.

Turn of a way, course or direction.

Occurrence.-Comp. -दीपकम् a rhetorical figure; त्रिविधं दीपकावृत्तौ भवेदावृत्तिदीपकम् । (पदस्यार्थस्योभयोर्वा आवृत्तिः). क्रमेणोदाहरणम्: वर्षत्यम्बुदमालेयं वर्षत्येषा च शर्वरी ॥ उन्मीलन्ति कदम्बानि स्फुटन्ति कुटजोद्गमाः । माद्यन्ति चातकास्तृप्ता माद्यन्ति च शिखाबलाः ॥ Kuval.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवृत्ति/ आ-वृत्ति f. turning towards , entering , turning back or from , reversion , retreat , flight

आवृत्ति/ आ-वृत्ति f. recurrence to the same point TS. S3Br. Bhag. Katha1s. etc.

आवृत्ति/ आ-वृत्ति f. repetition Ka1tyS3r.

आवृत्ति/ आ-वृत्ति f. repetition (as a figure of rhetoric) Ka1vya7d.

आवृत्ति/ आ-वृत्ति f. turn of a way , course , direction

आवृत्ति/ आ-वृत्ति f. occurrence

आवृत्ति/ आ-वृत्ति f. revolving , going round S3Br. Ka1tyS3r. etc.

आवृत्ति/ आ-वृत्ति f. worldly existence , the revolution of births Kap.

आवृत्ति/ आ-वृत्ति f. use , employment , application.

"https://sa.wiktionary.org/w/index.php?title=आवृत्ति&oldid=491418" इत्यस्माद् प्रतिप्राप्तम्