आशिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशिन्¦ त्रि॰ अश--भोजने णिनि। भक्षके
“श्मशानवासीमांसाशी खर्पराशी मखान्तकृत्” वटुकस्तोत्रम्।
“नायन्त्रित-स्त्रिवेदोऽपि सर्व्वाशी सर्वविक्रयी”
“भोजनार्थन्तु ते शंसन्वान्ताशीत्युच्यते बुधैः”
“आगारदाही गरदः कुण्डाशीसोमविक्रयी”
“विघसाशी भवेन्नित्यं नित्यं वाऽमृतभोजनः” इति च मनुः।
“दिवोपवासी तु निशामिषाशी” हास्या॰
“एवं कृत्वा हविष्याशी जपेल्लक्षमनन्यधीः” तन्त्रम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशिन् [āśin], a.

Eating (in comp.); फलाशी &c.

Aged; नमो युवभ्यो नम आशिनेभ्यः Rv.1.27.13.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशिन् mfn. ifc. eating , consuming.

"https://sa.wiktionary.org/w/index.php?title=आशिन्&oldid=221243" इत्यस्माद् प्रतिप्राप्तम्