आशुपत्वन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशुपत्वन्¦ पु॰ आशु पतति पत--वनिप्।

१ शीघ्रगामिनि
“श्येनःश्येनेभ्य आशुपत्वा” ऋ॰

४ ,

६ ,

४ । स्त्रियां ङीप्रश्च। आशुपत्वरी।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशुपत्वन्/ आशु--पत्वन् m. flying quickly RV.

"https://sa.wiktionary.org/w/index.php?title=आशुपत्वन्&oldid=221376" इत्यस्माद् प्रतिप्राप्तम्