आश्रय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्रयः, पुं, (आङ् + श्रि + अच् ।) राज्ञां सन्ध्या- दिषड्गुणान्तर्गतगुणविशेषः । इत्यमरः ॥ व्यप- देशः । (यथा, मनुः २ । ११ । “योवमन्येत ते मूले हेतुशास्त्राश्रयाद्द्विजः” । सामीप्यः । आधारः । इति जटाधरः ॥ (यथा, शान्तिशतके ४ । ६ । “वासो वल्कलमाश्रयो गिरि- गुहा शय्या लतावल्लरी” ।) गृहं । इति हेमचन्द्रः ॥ संश्रयणं । अवलम्बनं । (यथा, मनुः ७ । ७२ । “त्रीण्याद्यान्याश्रितास्त्वेषां मृगगर्त्ताश्रयाप्सराः” ।) राज्ञां तन्निर्णयो यथा, -- “अस्थितौ यदि कल्याणं भवेत् संश्रयणं तथा । भवति श्रेयसे राज्ञां विपरीतं न कर्हिचित् ॥ उच्छिद्यमानो बलिना आश्रयेत् बलवत्तरं । विनीतवत्तत्र कालं नयेदिति मतिर्ध्रुवा ॥ ददत् बलं वा कोषं वा भूमिं वा भूतिसम्भवां । आश्रयेदभियोक्तारं समाश्रयगुणान्वितं ॥ वीतव्यसनमश्रान्तं महोत्साहं महामतिं । प्रविशन्ति महाराजमपांपतिमिवापगाः ॥ अव्यवसायिनमलसं दैवपरं साहसाच्च परिहीनं । प्रमदेव वृद्धपतिं नेच्छन्त्युपगूहितुं कमला ॥ उत्साहात् श्रियमाप्नोति उत्साहाच्च महद्यशः । तस्मात् सर्व्वोपधाशुद्धमुत्साहं नित्यमाचरेत् ॥ अमर्षश्चैव शौर्य्यञ्च शीघ्रकारित्वमेव च । तत्कर्म्मणि प्रवीणत्वमित्युत्साहगुणा मताः ॥ व्यसनस्यागमद्वारमनुत्साहो म हीपतेः । सामदानदण्डभेदा इत्युपायचतुष्टयं । सामसिद्धं प्रशंसन्ति सर्व्वतश्च विपश्चितः ॥ स्रवन्निवामृतं वाचा सामोपायं समाचरेत् । लुब्धं क्षीणं प्रदानेन सत्कृत्य वशमानयेत् । भेदं कुर्व्वीत यत्नेन मल्लामात्यपुरोधसां ॥ यथाबलं प्रकुर्व्वीत दुष्टदण्डनिपातनं” ॥ इति युक्तिकल्पतरौ १ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्रय पुं।

राज्यगुणः

समानार्थक:सन्धि,विग्रह,यान,आसन,द्वैध,आश्रय

2।8।18।2।6

राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च। सन्धिर्ना विग्रहो यानमासनं द्वैधमाश्रयः॥

वैशिष्ट्य : राजा

पदार्थ-विभागः : , गुणः

आश्रय पुं।

आश्रयः

समानार्थक:विषय,आश्रय,कोटी,निवात,ओकास्

3।2।11।1।6

उत्कर्षोऽतिशये सन्धिः श्लेषे विषय आश्रये। क्षिपायां क्षेपणं गीर्णिर्गिरौ गुरणमुद्यमे॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्रय¦ न॰ आश्रीयतेऽसौ आ + श्रि--कर्म्मणि अच्।

१ आश्र-यणीये
“वर्द्धिष्णुमाश्रयमनागतमभ्युपैति”
“द्रव्याश्रये-ष्वपि गुणेषु रराज नीलः” माघः।
“चित्रं यथाश्रयमृते स्थाण्वादिभ्यो विना यथाच्छाया। तद्वद्विना विशेषैर्न तिष्ठति निराश्रयं लिङ्गम्” सां॰ का॰

२ आधारे
“आसत्तिराश्रयणान्तु सामान्यज्ञानमिष्यते”
“हेतोरे-काश्रये येषां स्वसाध्यव्यभिचारिता
“जन्यानां जनकःकालोजगतामाश्रयो मतः” भाषा॰
“तमाश्रयं दुष्प्रसहस्यतेजसः” रघुः

३ गृहे।
“पितृमात्राश्रये गच्छ”

४ अवलम्ब्ये
“विनाश्रयं न तिष्ठन्ति पण्डिता वनितालता” उद्भटः
“निराश्रयं मां जगदीश! रक्ष” पुरा॰

५ विषये
“बभूव यत् प्रेमपरस्पराश्रयम्” रघुः अरिभिः-पीड्यमानेन बलवदाश्रयणरूपे षड्गुणान्तर्गते राज्ञां

६ गुणभेदे यथाश्रयः कर्त्तव्यस्तथोक्तमग्निपुराणे
“बलिनो-र्द्विषतोर्मध्ये वाचात्मानं समर्पयन्। द्वैधीभावेन तिष्ठेतकाकाक्षिवदलक्षितः। उभयोरपि संघाते सेवेत बलव-त्तरम्। यदा द्वावपि नेच्छेतां संश्लेषं जातसंविदौ। तदोपसर्पेत्तच्छक्तमधिकं वा स्वयं व्रजेत्। उच्छिद्यमानोबलिना निरुपायप्रतिक्रियः। कुलोत्पन्न सत्यमार्य्य-मासेवेत बलोत्कटम्। तद्दर्शनोपास्तिकता नित्यं तद्भाव-भाविता। तत्कारितप्रश्रयिता वृत्तं संश्रयिणः स्मृतम्”। भावे अच्।

७ अवलम्बने।
“योऽवमन्येत ते मूले हेतु-शास्त्राश्रयेण च” मनुः।

८ आश्रयणे
“गुणवदाश्रयलब्ध-गुणोदये” माघः। त्व। आश्रयत्वम् आधारत्वे न॰।
“आश्रयत्वविषयत्वभागिनी” सं॰ शा॰ तल्। आश्रयता। तत्रार्थे स्त्री आधारशब्दे विवृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्रय¦ m. (-यः)
1. Being inclined or addicted to following, practising.
2. A recipient, the person or thing in which any quality or article is inherent, retained or received.
3. An asylum, a place of refuge.
4. A patron, a protector.
5. Having recourse to a protector or asylum.
6. A dwelling.
7. Contiguity, vicinity.
8. Source, origin.
9. A plea, an excuse.
10. Appropriate act, one consistent with the character of the agent. E. आङ् before श्रि to serve, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्रयः [āśrayḥ], [आश्रि-अच्]

A resting-place, seat, substratum; सौहृदादपृथगाश्रयामिमाम् U.1.45. so आश्रयासिद्ध q. v. below.

That on which anything depends or rests or with which it is closely connected.

Recipient, receptacle, a person or thing in which any quality is present or retained &c.; तमाश्रयं दुष्प्रसहस्य तेजसः R.3.58.

(a) A place of refuge, asylum; shelter; भर्ता वै ह्याश्रयः स्त्रीणाम् Vet.; तदहमाश्रयोन्मूलनेनैव त्वामकामां करोमि Mu.2. (b) A dwelling, house.

Having recourse or resort to, resort; oft. in comp. साभूद्रामाश्रया भूयः R.12.35; नानाश्रया प्रकृतिः &c.

Following, practising; यो$वमन्येत ते मूले हेतुशास्त्राश्रयाद् द्विजः Ms.2.11.

Choosing, taking, attaching oneself to.

Dependence on; oft. in comp.; मम सर्वे विषयास्त्वदाश्रयाः R.8.69.

Patron, supporter; विनाश्रयं न तिष्ठन्ति पण्डिता वनिता लताः Udb.

A prop, support; वृक्षेषु विद्धमिषुभिर्जघनाश्रयेषु R.9.6.

Help, assistance, protection.

A quiver; बाणमाश्रयमुखात् समुद्धरन् R.11.26.

Authority, sanction, warrant.

Connection, relation, association. राघवाश्रयसत्कथाः Rām. 6.9.93.

Union, attachment.

A plea, an excuse.

Contiguity, vicinity.

Seeking shelter or protection with another (= संश्रय), one of the sixguṇas, q. v.

An appropriate act, or one consistent with character.

Source, origin.

(In gram.) The subject, or that to which the predicate is attached.

(With Buddhists) The five organs of sense with Manas or mind. -Comp. -असिद्धः, -द्धिःf. a kind of fallacy, one of the three sub-divisions of असिद्ध; (that whose substratum is false or fictitious);e. g. गगनारविन्दं सुरभि अरविन्दत्वात्सरोजारविन्दवत्, -आशः, -भुज् a. consuming everything with which it comes in contact.

(आशः, क) fire; दुर्वृत्तः क्रियते धूर्तैः श्रीमानात्म- विवृद्धये । किं नाम खलसंसर्गः कुरुते नाश्रयाशवत् ॥ Udb.

a. forfeiter of asylum.

the constellation कृत्तिका. -भूत a. one who is the refuge or support (of another person).-लिङ्गम् an adjective (a word which must agree in gender with the word which it qualifies or refers to).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्रय etc. See. आ-श्रि.

आश्रय/ आ-श्रय m. that to which anything is annexed or with which anything is closely connected or on which anything depends or rests Pa1n2. R. Ragh. Sus3r.

आश्रय/ आ-श्रय m. a recipient , the person or thing in which any quality or article is inherent or retained or received

आश्रय/ आ-श्रय m. seat , resting-place R. Katha1s. Sus3r. etc.

आश्रय/ आ-श्रय m. dwelling , asylum , place of refuge , shelter R. S3is3. etc.

आश्रय/ आ-श्रय m. depending on , having recourse to

आश्रय/ आ-श्रय m. help , assistance , protection Pan5cat. Ragh. etc.

आश्रय/ आ-श्रय m. authority , sanction , warrant

आश्रय/ आ-श्रय m. a plea , excuse L.

आश्रय/ आ-श्रय m. the being inclined or addicted to , following , practising

आश्रय/ आ-श्रय m. attaching to , choosing , taking

आश्रय/ आ-श्रय m. joining , union , attachment

आश्रय/ आ-श्रय m. dependance , contiguity , vicinity RPra1t. Ya1jn5. Mn. etc.

आश्रय/ आ-श्रय m. relation

आश्रय/ आ-श्रय m. connection

आश्रय/ आ-श्रय m. appropriate act or one consistent with the character of the agent

आश्रय/ आ-श्रय m. (in Gr. )the subject , that to which the predicate is annexed

आश्रय/ आ-श्रय m. (with Buddhists) the five organs of sense with मनस्or mind (the six together being the recipients of the आश्रितor objects which enter them by way of their आलम्बनor qualities)

आश्रय/ आ-श्रय m. source , origin

आश्रय/ आ-श्रय mfn. ifc. depending on , resting on , endowed or furnished with( e.g. अष्ट-गुणा-श्रयSee. under अष्ट).

"https://sa.wiktionary.org/w/index.php?title=आश्रय&oldid=491481" इत्यस्माद् प्रतिप्राप्तम्