आश्रयः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्रयः, पुं, (आङ् + श्रि + अच् ।) राज्ञां सन्ध्या- दिषड्गुणान्तर्गतगुणविशेषः । इत्यमरः ॥ व्यप- देशः । (यथा, मनुः २ । ११ । “योवमन्येत ते मूले हेतुशास्त्राश्रयाद्द्विजः” । सामीप्यः । आधारः । इति जटाधरः ॥ (यथा, शान्तिशतके ४ । ६ । “वासो वल्कलमाश्रयो गिरि- गुहा शय्या लतावल्लरी” ।) गृहं । इति हेमचन्द्रः ॥ संश्रयणं । अवलम्बनं । (यथा, मनुः ७ । ७२ । “त्रीण्याद्यान्याश्रितास्त्वेषां मृगगर्त्ताश्रयाप्सराः” ।) राज्ञां तन्निर्णयो यथा, -- “अस्थितौ यदि कल्याणं भवेत् संश्रयणं तथा । भवति श्रेयसे राज्ञां विपरीतं न कर्हिचित् ॥ उच्छिद्यमानो बलिना आश्रयेत् बलवत्तरं । विनीतवत्तत्र कालं नयेदिति मतिर्ध्रुवा ॥ ददत् बलं वा कोषं वा भूमिं वा भूतिसम्भवां । आश्रयेदभियोक्तारं समाश्रयगुणान्वितं ॥ वीतव्यसनमश्रान्तं महोत्साहं महामतिं । प्रविशन्ति महाराजमपांपतिमिवापगाः ॥ अव्यवसायिनमलसं दैवपरं साहसाच्च परिहीनं । प्रमदेव वृद्धपतिं नेच्छन्त्युपगूहितुं कमला ॥ उत्साहात् श्रियमाप्नोति उत्साहाच्च महद्यशः । तस्मात् सर्व्वोपधाशुद्धमुत्साहं नित्यमाचरेत् ॥ अमर्षश्चैव शौर्य्यञ्च शीघ्रकारित्वमेव च । तत्कर्म्मणि प्रवीणत्वमित्युत्साहगुणा मताः ॥ व्यसनस्यागमद्वारमनुत्साहो म हीपतेः । सामदानदण्डभेदा इत्युपायचतुष्टयं । सामसिद्धं प्रशंसन्ति सर्व्वतश्च विपश्चितः ॥ स्रवन्निवामृतं वाचा सामोपायं समाचरेत् । लुब्धं क्षीणं प्रदानेन सत्कृत्य वशमानयेत् । भेदं कुर्व्वीत यत्नेन मल्लामात्यपुरोधसां ॥ यथाबलं प्रकुर्व्वीत दुष्टदण्डनिपातनं” ॥ इति युक्तिकल्पतरौ १ अध्यायः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्रयः [āśrayḥ], [आश्रि-अच्]

A resting-place, seat, substratum; सौहृदादपृथगाश्रयामिमाम् U.1.45. so आश्रयासिद्ध q. v. below.

That on which anything depends or rests or with which it is closely connected.

Recipient, receptacle, a person or thing in which any quality is present or retained &c.; तमाश्रयं दुष्प्रसहस्य तेजसः R.3.58.

(a) A place of refuge, asylum; shelter; भर्ता वै ह्याश्रयः स्त्रीणाम् Vet.; तदहमाश्रयोन्मूलनेनैव त्वामकामां करोमि Mu.2. (b) A dwelling, house.

Having recourse or resort to, resort; oft. in comp. साभूद्रामाश्रया भूयः R.12.35; नानाश्रया प्रकृतिः &c.

Following, practising; यो$वमन्येत ते मूले हेतुशास्त्राश्रयाद् द्विजः Ms.2.11.

Choosing, taking, attaching oneself to.

Dependence on; oft. in comp.; मम सर्वे विषयास्त्वदाश्रयाः R.8.69.

Patron, supporter; विनाश्रयं न तिष्ठन्ति पण्डिता वनिता लताः Udb.

A prop, support; वृक्षेषु विद्धमिषुभिर्जघनाश्रयेषु R.9.6.

Help, assistance, protection.

A quiver; बाणमाश्रयमुखात् समुद्धरन् R.11.26.

Authority, sanction, warrant.

Connection, relation, association. राघवाश्रयसत्कथाः Rām. 6.9.93.

Union, attachment.

A plea, an excuse.

Contiguity, vicinity.

Seeking shelter or protection with another (= संश्रय), one of the sixguṇas, q. v.

An appropriate act, or one consistent with character.

Source, origin.

(In gram.) The subject, or that to which the predicate is attached.

(With Buddhists) The five organs of sense with Manas or mind. -Comp. -असिद्धः, -द्धिःf. a kind of fallacy, one of the three sub-divisions of असिद्ध; (that whose substratum is false or fictitious);e. g. गगनारविन्दं सुरभि अरविन्दत्वात्सरोजारविन्दवत्, -आशः, -भुज् a. consuming everything with which it comes in contact.

(आशः, क) fire; दुर्वृत्तः क्रियते धूर्तैः श्रीमानात्म- विवृद्धये । किं नाम खलसंसर्गः कुरुते नाश्रयाशवत् ॥ Udb.

a. forfeiter of asylum.

the constellation कृत्तिका. -भूत a. one who is the refuge or support (of another person).-लिङ्गम् an adjective (a word which must agree in gender with the word which it qualifies or refers to).

"https://sa.wiktionary.org/w/index.php?title=आश्रयः&oldid=221627" इत्यस्माद् प्रतिप्राप्तम्