आश्वासन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्वासन¦ न॰ आ--श्वस--णिच्--ल्युट्।

१ सान्त्वने।
“आश्वा-सनञ्च कृष्णेन दुःखार्त्तायाः प्रकीर्त्तितम्” भा॰ आ॰

१ अ॰कर्त्तरि ल्यु।

२ आश्वासकारके
“तदिदं द्वितीयं हृदया-श्वासनम्” शकु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्वासन¦ n. (-नं) Consoling, encouraging, reviving. E. आङ् before श्वस् to breathe, causal form, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्वासनम् [āśvāsanam], Consoling, encouraging, cheering up, consolation; तदिदं द्वितीयं हृदयाश्वासनम् Ś.7; देवस्याश्वासनं भवति Pt.1 cheering up of spirits, recovery.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्वासन/ आ-श्वासन n. causing to revive , refreshing , reviving

आश्वासन/ आ-श्वासन n. consoling , encouraging , cheering up MBh. R. Pan5cat. Katha1s.

आश्वासन/ आ-श्वासन n. refreshment , recreation , consolation , comfort Ba1lar. Ven2is. etc.

"https://sa.wiktionary.org/w/index.php?title=आश्वासन&oldid=491505" इत्यस्माद् प्रतिप्राप्तम्