आसनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसनम्, क्ली, (आस्यते उपविश्यतेऽस्मिन् । आस् + अधिकरणे + ल्युट् ।) पीठ । पि~डि चौकि इत्यादि भाषा । हस्तिस्कन्धदेशः । यत्र महामात्रो निव- सति । विजिगीषोर्दुर्गादीनवर्द्धयतः स्थितिः । इत्य- मरः ॥ यात्रानिवर्त्तनं । इति मेदिनी ॥ अष्टाङ्ग- योगस्य तृतीययोगाङ्गं । तत्तु पञ्चप्रकारकरचर- णादिसंस्थानविशेषः । यथा, -- “पद्मासनं स्वस्तिकाख्यं भद्रं वज्रासनं तथा । वीरासनमिति प्रोक्तं क्रमादासनपञ्चकम्” ॥ तेषां क्रमः । “ऊर्व्वोरुपरि विन्यस्य सम्यक् पादतले उभे । अङ्गुष्ठौ च निबध्नीयात् हस्ताभ्यां व्युत्क्रमात्तथा ॥ पद्मासनमिति प्रोक्तं योगिनां हृदयङ्गमम् ॥ १ ॥ जानूर्व्वोरन्तरे सम्यक् कृत्वा पादतले उभे । ऋजुकायो विशेन्मन्त्री स्वस्तिकं तत् प्रचक्ष्यते ॥ २ ॥ सीमन्याः पार्श्वयोर्न्यस्येद्गुल्फयुग्मं सुनिश्चलम् । वृषणाधःपादपार्ष्णिं पाणिभ्यां परिबन्धयेत् ॥ भद्रासनं समुद्दिष्टं योगिभिः सारकल्पितम् ॥ ३ ॥ ऊर्व्वोः पादौ क्रमान्न्यस्येत् कृत्वा प्रत्यङ्मुखाङ्गुली । करौ निदध्यादाख्यातं वज्रासनमनुत्तमम् ॥ ४ ॥ एकपादमधः कृत्वा विन्यस्योरौ तथेतरम् । ऋजुकायो विशेन्मन्त्री वीरासनमितीरितम् ॥ ५ ॥ इति तन्त्रसारः ॥ अन्यच्च । “आसनानि कुलेशानि यावन्तो जीवजन्तवः । चतुरशीतिलक्षाणि चैकैकं समुदाहृतम् ॥ आसनेभ्यः समस्तेभ्यः साम्प्रतं द्वयमुच्यते । एकं सिद्धासनं नाम द्वितीयं कमलासनम्” ॥ इति निरुक्ततन्त्रम् ॥ शृङ्गारासनानि बन्धशब्दे द्रष्टव्यानि ॥ उपवेशनाधारः । पीठादि । यथा । श्रीभगवानुवाच । “उपचारान् प्रवक्ष्यामि शृण षोडश भैरव । यैः सम्यक् तुष्यते देवी देवोऽप्यन्यो हि भक्तितः ॥ आसनं प्रथमं दद्यात् पौष्पं दारुजमेव वा । वास्त्रं वा चार्म्मणं कौशं मण्डलस्योत्तरे सृजेत् ॥ पृथक् पृथक् कल्पयेच्च शोभनं तादृशासनम् । न पत्रमासनं कुर्य्यात् कदाचिदपि पूजने ॥ न प्राण्यङ्गससुद्भूतमस्थिजं द्विरदादृते । मातङ्गदन्तसञ्जातमासनं कामिके चरेत् ॥ चर्म्मपूर्ब्बोदितं ग्राह्यं तथा गन्धमृगस्य च ॥ * ॥ सलिले यदि कुर्व्वीत देवतानां प्रपूजनम् ॥ तत्राप्यासनमासीनो नोत्थितस्तु समाचरेत् । तोये शिलामयं कुर्य्यादासनं कौशमेव वा ॥ दारवं तैजसं वापि नान्यदासनमाचरेत् । आसनारोपसंस्थानं स्थानाभावे तु पूजकः ॥ आसनं कल्पयित्वा तु मनसा पूजयेज्जले ॥ यद्यासनस्य संस्थानं तोयमध्ये न विद्यते ॥ अन्यत्र वा तदा स्थित्वा देवपूजां समाचरेत् इत्येतत् कथितं पुत्त्र पूज्यपूजकसङ्गतम् ॥ आसनं पाद्यमधुना शृणु वेतालभैरव” ॥ इति कालिकापुराणे ६७ अध्यायः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसनम् [āsanam], [आस्-ल्युट्]

Sitting down.

A seat, place, stool; Bg.11.42; स वासवेनासनसन्निकृष्टम् Ku.3.2; आसनं मुच् to leave one's seat, rise; R.3.11.

A particular posture or mode of sitting; cf. पद्म˚, वीर˚, भद्र˚, वज्र˚ &c. cf. अनायासेन येन स्यादजस्रं ब्रह्मचिन्तनम् । आसनं तद् विजानीयाद् योगिनां सुखदायकम् ॥

Sitting down or halting, stopping, encamping.

Abiding, dwelling; Ms.2.246; 6.59.

Any peculiar mode of sexual enjoyment (84 such āsanas are usually mentioned).

Maintaining a post against an enemy (opp. यानम्), one of the six modes of foreign policy; which are: संधिर्ना विग्रहो यानमासनं द्वैधमाश्रयः Ak.; प्रतिबद्धशक्त्योः कालप्रतीक्षया तूष्णीमवस्थानमासनम्; परस्परस्य सामर्थ्यविघातादासनं स्मृतम् Agni P.; Ms.7.16,162,166; Y.1.347; Pt.3.

The front part of an elephant's body, withers.

Throwing (fr. अस् to throw).

N. of two trees (असन and जीवक).

Place where the elephant-rider sits, cf. मस्तकद्वितयं दन्तावासनं वंश एव च । षडेते प्रोन्नता यस्य स गजो राजवाहनः ॥ Mātanga L.2.1.

Neutrality (as of a nation); Kau. A.7.1.

A moving piece (draught) in the game of dice; प्राणग्लहो$यं समर इष्वक्षो वाहनासनः Bhāg.6.12.17. -ना A seat, stool, stay.

नी Stay, abiding, sitting.

A small seat or stool.

A shop, stall. -Comp. -बन्धधीर a. resolute to sit down, firm in one's seat; निषेदुषीमासनबन्धधीरः R.2.6. -मचूडकम् Semen (मचूडकं विथावीति ख्यातम्); आसनमचूडकं शयनीय- प्रच्छदपटापवारितं भवति किं न वेति Māl.7. (v. l. आसनमयूरकम्).

"https://sa.wiktionary.org/w/index.php?title=आसनम्&oldid=491529" इत्यस्माद् प्रतिप्राप्तम्