आसेचन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसेचनः, त्रि, (न सिच्यते मनोऽत्र । नङ् + सिच् + अधिकरणे ल्युट् । ततः स्वार्थे अण् ।) यस्य दर्शने तृप्तेरन्तो न जायते सः । तत्पर्य्यायः । अतृप्तिकृत् २ । इति हारावली ॥ (आ + सिच् + करणे + ल्युट् । आसेचनपात्रम् । यथा, ऋग्वेदे १ । १६२ । १३ । “या पात्र पूष्ण आसेचनानि” ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसेचन¦ त्रि॰ न सिच्यते तृष्यति मनोऽत्र आधारे ल्युट्असेचनः स्वार्थेऽण्।

१ यद्दर्शने मनो न तृष्यति तस्मिन्मन आनन्दविशेषहेतौ पदार्थे। स्वार्थेकन्। तत्रैव।
“न-यनयुगासेचनकम्” सा॰ द॰। रायमुकुटस्तु असेचनैत्ये-वाह। आ + सिच--भावे ल्युट्।

२ सम्यक्सेके न॰।
“तस्य सर्पिरासेचनं कृत्वा” शत॰ ब्रा॰। करणे ल्युट्।

३ आसेचनसाधने पात्रे।
“या पात्राणि पूष्ण आसे-चनानि” ऋ॰

१ ,

१६

२ ,

१३ ।

४ तादृशे क्षुद्रपात्रे स्त्री ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसेचन¦ n. (-नं) Sprinkling. mfn. (-नः-नी-नं) Beloved, desired. E. आङ् before षिच् to sprinkle, ल्युट् affix; also असेचनक।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसेचन [āsēcana], a. (-नी f.)

Charming, beloved; so आसेचनक. नयनयुगासेचनकं मानसवृत्त्यापि दुष्प्रापम् S. D.

नम् Pouring into, wetting, sprinkling.

A vessel for fluids (Ved.); ˚वत् hollow, concave. -नी A small vessel.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसेचन/ आ-सेचन n. pouring into , wetting , sprinkling Ka1tyS3r.

आसेचन/ आ-सेचन n. a reservoir or vessel for fluids RV. S3Br. Ka1tyS3r.

आसेचन mfn. = अ-सेचनqq.v. L.

आसेचन mfn. (for 1. आ-सेचनSee. आ-सिच्.)

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसेचन न.
(आसिञ्चत्यस्मिन्, आ + सिञ्च् + ल्युट्) (द्रव को समाहित करने के लिए) छिद्र, विवर या गर्त ‘उद्वास्यासेचनं मध्ये कृत्वा सर्पिरासिच्यऽऽश्वत्थीस्तिस्रः समिधो घृताक्ता आदधाति-----’, का.श्रौ.सू. 4.8.3। आसेचवत् (आ + सिच् + घञ् + मतुप्) वि किसी द्रव को समाहित करने के लिए, गहराई (गर्त) से युक्त (पात्र), मा.श्रौ.सू. 6.2.19.15।

"https://sa.wiktionary.org/w/index.php?title=आसेचन&oldid=491559" इत्यस्माद् प्रतिप्राप्तम्