इक्षुनेत्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुनेत्रम्, क्ली, (इक्षोर्नेत्रं ।) इक्षुमूलं । इति राज- निर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुनेत्र¦ न॰ इक्षुर्नीयते पुनरुत्पादनायारोप्यतेऽनेन नी--ष्ट्रन्इक्षोर्नेत्रमिव वा। इक्षुनेत्राकारे तद्ग्रन्थौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुनेत्र¦ n. (-त्रं) A kind of tree. E. इक्षु and नेत्र an eye.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुनेत्र/ इक्षु--नेत्र n. a kind of sugar-cane L.

"https://sa.wiktionary.org/w/index.php?title=इक्षुनेत्र&oldid=491683" इत्यस्माद् प्रतिप्राप्तम्