इक्षुपत्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुपत्रः, पुं, (इक्षोः पत्रमिव तीक्ष्णं पत्रं यस्य ।) यावनालनामधान्यविशेषः । इति राजनिर्घण्टः ॥ जोयार इति भाषा ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुपत्र¦ पु॰ इक्षोः पत्रमिव पत्रमस्य। (जनार) धान्यभेदे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुपत्र¦ m. (-त्रः) A species of grain, Jower, (Panicum spicatum.) E. इक्षु and पत्र a leaf.

"https://sa.wiktionary.org/w/index.php?title=इक्षुपत्र&oldid=491684" इत्यस्माद् प्रतिप्राप्तम्