इक्षुमन्थ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुमन्थ न.
(इक्षोः मन्थम्) ईख की छपटी (शलाका, खपची) के रूप में हिलाने-डुलाने की छड़ी, वैखा.श्रौ.सू. 9.6ः3। इज्या (यज् + क्यप् + टाप्, वचिस्वपि. पा. 6.1.16 इति सम्प्रसारणम्) एक हवन, मा.श्रौ.सू. 5.2.1०.3; चि.भा.से. के अनुसार ः 1. एक प्रायश्चित्तिक कृत्य के रूप में एक इष्टि का अनुष्ठान, आप.श्रौ.सू. 9.1.3; 2. एक याज्या में एक देवता के नाम की स्थानापन्नता (विकल्प), आश्व.श्रौ.सू. 2-8.1० भाष्य।

"https://sa.wiktionary.org/w/index.php?title=इक्षुमन्थ&oldid=477269" इत्यस्माद् प्रतिप्राप्तम्