इक्षुयोनिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुयोनिः, पुं, (इक्षोर्योनिरुत्पत्तिकारणं ।) पुण्ड्रक- इक्षुः । इति राजनिर्घण्टः ॥ (तत्र पौण्डकः । शैत्य- प्रसादमाधुर्य्यैर्वरः, इति वाभटः । पौण्ड्रकशब्दे चास्य विशेषो ज्ञेयः ॥)

"https://sa.wiktionary.org/w/index.php?title=इक्षुयोनिः&oldid=116496" इत्यस्माद् प्रतिप्राप्तम्