इक्षुरसोद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुरसोदः, पुं, (इक्षुरसवत् उदकं यस्य उदकस्य उदभावः ।) इक्षुसमुद्रः । इति जटाधरः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुरसोद¦ m. (-दः) The sea of syrup. E. इक्षुरस and उद water.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the seven seas surrounding प्लक्ष- द्वीप. भा. V. 1. ३३; २०. 7; Vi. II. 4, २०.

"https://sa.wiktionary.org/w/index.php?title=इक्षुरसोद&oldid=491695" इत्यस्माद् प्रतिप्राप्तम्