इक्षुशाकटम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुशाकटम्, क्ली, (इक्षोः क्षेत्रं । इक्षुशब्दात् क्षेत्रे शकटशाकिनौ इति शाकटप्रत्ययः ।) इक्षुक्षेत्रम् । इति व्याकरणम् ॥ इक्षुर भूमि इति भाषा ।

"https://sa.wiktionary.org/w/index.php?title=इक्षुशाकटम्&oldid=116514" इत्यस्माद् प्रतिप्राप्तम्