इक्ष्वालिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्ष्वालिकः, पुं, (इक्षुरिव अलति व्याप्नोतीति ।) काशतृणं । इति भावप्रकाशः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्ष्वालिक¦ m. (-कः) A kind of reed, (Saccharum spontaneum.) f. (-का) Another sort, (Saccharum fuscum;) the native pens are made from its stem. E. इक्षु and आलिका for आली a line; it grows like the sugar-cane.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्ष्वालिक m. (for इक्षु-वालिक?) , Saccharum Spontaneum

"https://sa.wiktionary.org/w/index.php?title=इक्ष्वालिक&oldid=223769" इत्यस्माद् प्रतिप्राप्तम्