इच्छावती

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इच्छावती, स्त्री, (इच्छा विद्यते यस्याः । इच्छा + मतुप् । मस्य वः ।) धनादीच्छायुक्ता स्त्री । तत्- पर्य्यायः । कामुका २ । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इच्छावती स्त्री।

धनादीच्छायुक्ता

समानार्थक:इच्छावती,कामुका

2।6।9।2।1

समाः स्नुषाजनीवध्वश्चिरिण्टी तु सुवासिनी। इच्छावती कामुका स्याद्वृषस्यन्ती तु कामुकी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

"https://sa.wiktionary.org/w/index.php?title=इच्छावती&oldid=186802" इत्यस्माद् प्रतिप्राप्तम्